Chapter 1
Verse 1.82
"तिस्त्र आहुती होति" इत्यत्र जुहोतिपदाभ्यासाभावेऽपि जुहोतीत्यर्थे होमै त्रित्वसंख्यान्वयात्परस्परं भिन्नास्त्रयो होमा इति संख्ययाऽत्र कमभेदः । "प्रथैष ज्योतिरथैव विश्वज्योतिरथैव सर्वज्योति रेतेन सहस्र दक्षिणेन यजेत इति ज्योतिष्टोमप्रकरणे श्रुतानामपि ज्योतिराद्या- ख्यान त्रयाणां यागानां ज्योतिष्टोमसंज्ञापेक्षया पृथक् संशात्रयकरणात् ज्योतिष्टोमा पेक्षया भेदः । भिन्नसंज्ञावशादेव त्रयाण परस्पर भेद इति संचया कर्मभेदः ।