Chapter 1
Verse 1.84
तथा कुण्डपायिनामयने श्रूयते -"उपसद्भिश्चरित्वा मासमग्नि- होत्रं जुहोति इति । भत्र पूर्व कर्म किञ्चिदपि सन्निहितं न भवति । अपूर्वकर्मसन्निधानरूपात् प्रकरणान्तरात् प्रसिद्धाग्निहोत्रधर्मकं तन्ना- मर्क कर्मान्तरं विधीयते । न त्वग्निहोत्रशब्देन प्रसिद्धाग्निहोत्रमनूच गुणविधिः । प्राप्त कर्मणि आनन्तर्य मासरूपाने कगुणविधौ वाक्य- भेदापत्तेरिति प्रकरणान्तरादा कर्मभेदः । प्रसिद्धानिहोत्रं नेयमिका- ग्निहोत्रम्, नित्याग्निहोत्रमिति यावत् । तदेवं शब्दान्तराभ्यास संख्या संज्ञा गुण प्रकरणान्तरैः कर्मभेदो दर्शितः ।