Chapter 1
Verse 1.85
THREEFOLD VEDIC SUBJECT-MATTER
अथ प्रमेयादिविचारः । तत्र वेदादिप्रमेयोऽर्थस्त्रिविधः- क्रत्वर्थः, पुरुषार्थः, उभयार्थश्चेति । तत्र प्रयाजादिकं केवलं कत्वर्थः, फलं तत्करणं च पुरुषार्थः, यथा स्वर्गादिज्यतिष्टोमादिश्च । दध्यादि तूभयरुपम्, “दना जुहुयात्” इति फलासंयुक्तवाक्येन कत्वर्यत्वात्, “दनेन्द्रियकामस्य जुहुयात्" इत्यनेन फलाय विधानात् पुरुषार्थत्वात् । तदुक्तम्- "एकस्य तूभयत्वे संयोगपृथक्त म् इति । संयोगो वाक्यम्, तस्य पृथक्तुं भेदः, स एकस्य उभयार्थत्वे नियामक इत्यर्थः ।