Chapter 1
Verse 1.86
कत्वर्थ प्रयाजादी कतुः प्रयोजकः, पुरुषार्थ फलं प्रयोजकम् । प्रयोजकत्वं नामानुष्ठापकत्वमित्यर्थः । विधियंदर्थं यदनुष्ठापयति स तत्र प्रयोजकः । दर्शादिविधिः स्वर्गाद्यर्थं दर्शादिकमनुष्ठा- पयतीति स्वर्गादिवंशदी प्रयोजकः । प्रयाजादिविधिः प्रयाजादीन् दर्शाद्यर्थम् अनुष्ठापयतीति दर्शादिः प्रयाजानां प्रयोजकः । दध्यानयनविधिः दध्यानयनमामित्तार्थमनुष्ठापयति, न वाजिनार्थम्; श्रामि क्षार्थ दयानयनानुष्ठाने सति वाजिनस्य स्वतः सिद्धत्वात् । अत आमि व दध्यानयने प्रयोजिका, न वाजिनम् । “पुरोडाशक पालेन तुषानुपवपति" इति तुषोपवापाङ्गत्वेन पुरोडाशकपालं विधीयते । तथापि तुषोपवापः कपालस्य प्रयोजको न भवति, पुरोडाशार्थ मुपातेनेव कपालेन तुषोपवापसिद्धः, किन्तु पुरोडाश एव कपालस्य प्रयोजक इत्या ह्यम् ॥