Śrīkoṣa
Chapter 1

Verse 1.89

तथा "सप्तदश प्राजापत्यान् पशुनालभेत" इत्यत्र सप्तदशपशु- द्रव्यक प्रजापतिदेवताकाः सप्तदश यागाः कर्तव्यत्वेन बोधिताः । तत्रोपाकरणारूय आद्यः पदार्थः यतः कुतविदारभ्य यत्र कचित् समापनीयः । नियोजनादिकं तु येन क्रमेण उपाकरणं प्रवृत्तं तेनव क्रमेण कर्तव्यम्। कथम् ? प्रकृतावनीषोमीय पशोरेकत्वेन उपाकरणमादी कृत्वा द्वितीयक्षणे एव नियोजनं तृतीयत्तणे एव प्रोक्षणम्, व्यवधानप्रयोजकाभावात् । भत्र तु सप्तदशपशून सहानुष्ठेयत्ववचनात् प्रथम तो यत्र कचित् पशौ कृतमुपाकरणं स्वाध्यकर्तव्य - नियोजनाय षोडशभिः तयवधानं सहते, न त्वधिकम् । तत्रो- पाकरणक्रमेण नियोजनं प्रथमपशावकृत्वा पश्यन्तरे नियोजनं कृत्वाऽनन्तरं प्रथमपशौ नियोजनकरण बोडशक्षणाधिकक्षणव्यवधानं शास्त्राननुमतमापर्धेत । तभिरासायोपाकरणं येन क्रमेण प्रवृत्त तेनैव नियोजनादिकं कार्यमिति प्रवृत्तिक्रमः ।

Commentaries