Śrīkoṣa
Chapter 1

Verse 1.9

ननु सर्वाङ्गविशिष्टस्य प्रधानस्यापूर्वजनकत्वमयुक्तम्, श्राणुतरविनाशिनः प्रधानस्याङ्गसाहित्याभावादिति चेत्, न प्रधानकर्मणः स्वरूपेणाङ्गसाहित्याभावेऽपि उत्पत्यपूर्वद्वारा साहित्यसम्भवात् । प्रधानस्य सर्वाङ्गसाहित्यसिद्ध्यर्थ प्रधानकर्मपरमापूर्वयोर्मध्ये प्रधानमात्रजन्यमुत्पत्तिनामकं किञ्चिदपूर्व- मस्तीत्यङ्गीकारात् । एवमङ्गानामपि परस्पर सहितानामेव प्रधानोपकारकत्वात्तेषां स्वरूपेण साहित्याभावात् तत्तदुत्पत्यपूर्वद्वारा साहित्यं बोध्यम् । अङ्गानां प्रधानोपकारकत्वं नाम प्रधानस्य फलापूर्वजननसामन्मुखीकरणमेव ।

Commentaries