Chapter 1
Verse 1.90
तथा ज्योतिष्टोमे औपवसथ्यमहरारभ्य क्रमेणानुष्ठेयानाम् अग्नी- पोमीयसवनीयानुबन्ध्यानां पशून त्रयाणां साद्यस्क्राख्ये सोमयागे "सह पशुनालभेत" इत्येकदाऽनुष्ठानलक्षणं साहित्यं बोधितम् । तदपि सवनीयस्य स्थाने विहितम् । तत्र प्राकृतक्रमं परित्यज्य सवनीयस्य स्थाने साहित्यविधानादादौ सवनीयपशोरुपाकरणम्, ततोऽग्नीषोमीयस्य, ततोऽनुबन्ध्याया इति स्थानात् क्रमः । सुत्या- दिवसात् पूर्वमहरौपवसथ्यम् ।