Chapter 1
Verse 1.91
तथा दर्शे सानाय्यधर्माण शाखाच्छेदादीनां पूर्वम्, भाग्नेयधर्माण निर्धापादीनाञ्च अनन्तर प्रवृत्तावपि मुख्ययोराग्नेयसानाय्ययागयो ध्ये आग्नेययागस्य पूर्वमनुष्ठानान्मुख्ययागक्रमेणादावाग्नेयपुरोडाशस्य प्रयाजशेषाभिधारणम्, ततः पयसोऽभिधारणपू इति मुख्ययागक्रमादभिधारणक्रमः । इत्येवं श्रुत्यर्थ-पाठ स्थान मुख्य प्रवृतिकमरेष कर्मानुष्ठानम् । अन्यथाऽनुष्ठाने वैगुण्यमित्यलम् । इति श्रीकृष्णायज्यकृता मीमांसापरिभाषा समाप्ता ।