Śrīkoṣa
Chapter 2

Verse 2.70

द्वादशाक्षरसंख्याका श्चैवमध्यापकास्सदा
दिवारात्रंचदेवेशं प्रार्धयेल्लोकरक्षणे।। 70