Śrīkoṣa
Chapter 2

Verse 2.77

पात्रादिशोधनार्थंच दीपप्रज्वलनार्धकं
हस्तघंटाचालनार्थं प्रोक्षणायस्थलादिकं।। 77