Śrīkoṣa
Chapter 2

Verse 2.78

तत्संख्या
एकस्यार्चकविप्रस्य द्वौद्वौसंख्याकवैष्णवौ
अर्चकार्हैश्चसर्वैश्च लक्षणैस्संयुतौशुचौ।। 78