Śrīkoṣa
Chapter 2

Verse 2.94

अर्चकद्वितयंशौरिं संस्थाप्यचयधाविधि
यजमानोप्यशक्तश्चेत्संपूर्णंफलमाप्नुयात्।। 94