Śrīkoṣa
Chapter 3

Verse 3.10

समाहूयचतेषांतु योग्यकार्याणिनिर्दिशेत्
तधैवचार्चनायोग्य गंधपुष्पफलादिकं।। 10