Śrīkoṣa
Chapter 3

Verse 3.34

ऎकंमुख्यतमंप्रोक्तं अन्येचोत्सववैभवाः
सर्वेपिचांगभूतावै जनाकर्णणहेतवे।। 34