Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 3
Verse 3.52
Previous
Next
Original
पूजालोप दोषकधनं अर्चकोपोधिभंग कारिणां नरकप्राप्तिः
पूजालोपोभवेद्यत्रतत्रसर्वं वृधा(भवेत्)स्मृतं
तद्द्राष्ट्रेनाभिवृद्धिस्स्याद्देवोपिकुपितोभवेत्।। 52
Previous Verse
Next Verse