Śrīkoṣa
Chapter 3

Verse 3.63

एकमर्चकवंशंतु कुर्यादर्चांहरेर्गृहे
देवालयावरणेह्यर्चक गृहनिर्माण विधिः.
अर्चकस्तुहरेर्धाम्नि अहोरात्रंचनित्यशः।। 63