Śrīkoṣa
Chapter 4

Verse 4.27

सर्वैश्चवाद्यघोषैश्च वेदघोषैश्शुभैस्तवैः।
उपचारैश्च सकलैः पाचकोशिरसाथृतः।। 27