Śrīkoṣa
Chapter 4

Verse 4.39

षण्मासं भक्षतैयस्तु प्रसादं भगवद्ग्रुहे।
प्रसादभक्षण कालाधिक्यतयाधिक्य निरूपणं
तस्य सर्वाणिपापानि(विनस्यंति नसंशयः)नशंतिनच संशयः।। 39