Śrīkoṣa
Chapter 4

Verse 4.104

वंशाभिवृद्धिस्सायुज्यं लभते(वतुसंशयः)नात्रसंशयः।
सहस्रकलशाभिषेक कल्पने
सहस्रकलशस्नान कल्पनेमधुविद्विषः।। 104