Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.109
Previous
Next
Original
निर्मायतेतस्यविष्णो स्सायुज्यंलभतिद्धृवं।
इहलोकेपिवैतस्य अभिष्ठार्धाश्च सिद्धयते।
तद्वंशजाःपरंयांति शतपूर्वाशतापराः।।
मंटप निर्माणे
मंटपस्यविनिर्माणे येनकेनापि भूतले।। 109
Previous Verse
Next Verse