Śrīkoṣa
Chapter 4

Verse 4.154

परिचारकवर्गश्च प्रेक्षकाश्चसदाहरेः।
सायुज्यंप्राप्यमोदंतेनित्यमुक्तायिवद्विजाः।। 154