Śrīkoṣa
Chapter 4

Verse 4.188

इत्येवंहरिणाप्रोक्तं पुराकमलजन्मने
नाभक्तायनशिष्याय नकदापिप्रकाशयेत्।। 190