Śrīkoṣa
Chapter 5

Verse 5.3

सेवकाश्चान्यवस्तुश्च अर्चकस्यलभेद्भुवि।
तत्सर्वंविस्तरेणैव(अस्माकंबॄहि हेमुने)चास्माकंवदभोविभो।। 3