Śrīkoṣa
Chapter 5

Verse 5.5

तन्निर्णयावसर निरूपणं
कल्पितेतुहरेर्धाम सर्वैश्चपरिचारकैः।
भोगरागैश्चविभवैश्शाश्यतैर्यदिभूतले।। 5