Śrīkoṣa
Chapter 5

Verse 5.8

तत्सहायार्धमेलैक मधीकारिं विनिश्चयेत्।
धर्मकर्तृ लक्षण कथनं
सद्ब्राह्मणस्सदाचारी सत्यवादी बहुश्रुतः।। 8