Śrīkoṣa
Chapter 2

Verse 2.17

पाषंडश्चागमानज्ञो अवैष्णवनराधमः।
यद्देशेधनलोभेन हरिंपूज(तिचेत्तदा)यतिस्वयं।। 17