Śrīkoṣa
Chapter 5

Verse 5.54

धक्मपालन लोपेन सेवक दोषफलं स्वयमनुभवनीयं भगवर्द्रव्यहरणे प्रत्यवायः
यदाच भगवद्गेहे सेवकेष्वेन केनच।
दोषादिकं (संभवेच्चे) यदिभवेद्धर्मपालन लोपतः।। 54