Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.67
Previous
Next
Original
पुष्पमाल्यानुलेपाद्यै र्मानयेत्सततंभुवि।
यजमानाभावेधर्म पालक सम्मानविधिः अब्राह्मण यजमानसंभवे रक्षासूत्र धारणं
दीक्षा वस्त्रधारणंच
अप्रत्यक्षेतुवै(कर्त्रुः)तस्यतत्ध्सानेधर्मपालकः।। 67
Previous Verse
Next Verse