Śrīkoṣa
Chapter 6

Verse 6.7

विद्युत्पातादिषु अग्निदाहे जीर्णोद्धारे भूकंपातिवृष्ट्या दिषु
आलयध्वज बिंबानां अग्निदाहादि संभवे।
जीर्णोद्धारादि केचैव संप्रोक्षमुदाहृतं।। 7