Śrīkoṣa
Chapter 6

Verse 6.11

प्रोक्षणं स्नपनंचैव शांतिहोमं समाचरैत्।
अनर्चकच्पृष्टौ रोमकेश वायस शुनकादि भिस्पृष्टौ
अनर्चकेन विप्रेण स्पृष्टं चेद्यदि विग्रहं।। 11