Śrīkoṣa
Chapter 6

Verse 6.18

जारचोराद्यैर्बिं बस्पृष्टौ आलये जननमरणादि संभवे मथुमासाद्यानीते
जारचोरादि भिर्बिंबं स्पृष्टंचेद्यदिभूसुराः।
जननंमरणंचैव आलये यदिसंभवेत्।। 18