Śrīkoṣa
Chapter 7

Verse 7.9

प्रसादभक्षणे कालात्रीतादिशंकानिर्माल्यधारणे अगौरव भावनं प्रसादे रुचिशंका देवालये शुचिशंका तद्भल प्राप्ति कधनं
प्रसादभक्षणेविष्णोः कालातीतादिभावना।
निर्माल्यधारणेचैव अश्रर्धाचयगौरवं।। 9