Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 7
Verse 7.9
Previous
Next
Original
प्रसादभक्षणे कालात्रीतादिशंकानिर्माल्यधारणे अगौरव भावनं प्रसादे रुचिशंका देवालये शुचिशंका तद्भल प्राप्ति कधनं
प्रसादभक्षणेविष्णोः कालातीतादिभावना।
निर्माल्यधारणेचैव अश्रर्धाचयगौरवं।। 9
Previous Verse
Next Verse