Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 2
Verse 2.26
Previous
Next
Original
प्रतिष्ठाफलसंसिद्धि र्येतस्माद्दान कारणात् दीयतां मम श्रीनाधः-
प्रसन्नस्तु दयामयः (इत्यधिकपाठः)
इतिविज्ञा प्यकर्तातु प्रसन्ने नैवचेतसा
अर्चकस्स हरि स्साक्षाच्चररूपीन संशयः।। 26
Previous Verse
Next Verse