Śrīkoṣa
Chapter 2

Verse 2.27

इतिमत्वातु हृदये प्रणम्य शिरसाभुवि
अर्चकस्य करीभूमिं सहिरण्य फलोदकां।। 27