Śrīkoṣa
Chapter 7

Verse 7.40

सर्वाभीष्ट विनाशंच भवेच्चैव धरातले।
मधुमांसाधिकं भुक्त्वा आलय प्रवेशं
मधुमांसादिकं भुक्त्वायःप्रविश्यति मंदिरं।। 40