Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 7
Verse 7.41
Previous
Next
Original
स्नानादिकं विना आलय प्रवेशं तद्दोष प्राप्तिश्च यात्राकाले उपाहारादिक प्रधानं तद्दोषश्च
अस्नातस्त्वशुचिश्चैव ऊर्ध्वपुंड्र(विवर्जतः)विहीनकः।
तस्यवंश क्षयंभूयान्निश्चयं मुनिसत्तमाः।। 41
Previous Verse
Next Verse