Śrīkoṣa
Chapter 7

Verse 7.42

यात्राकालेतु देवेशं समीपेस्वग्वहस्यतु।
दृष्ट्वात मुपहाराद्यै र्योनतृप्त्यति भूतले।। 42