Śrīkoṣa
Chapter 8

Verse 8.6

सत्कार्य निर्वहणाशक्तानां भावमात्रेण फलप्राप्तिकथनं भावरहित कर्मणो निष्फलत्व निरूपणं
हरिकैंकर्य करणे अंगलोपादि हेतुभिः।
आलयादिकनिर्माणे धनहीनतयापिच।। 6