Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.14
Previous
Next
Original
भोजनादिक सामान्यकर्म सुभावमात्रेण विशेष प्राप्तिः
यद्भावेनप्रवर्तव्यं तत्सर्वं विस्तरेणवः।
अद्यवक्ष्याम्यशक्तानां भक्तानांभावनाक्रमं।। 14
Previous Verse
Next Verse