Śrīkoṣa
Chapter 8

Verse 8.22

भोजने भगवन्निवेदन भावः तेषां फल निरूपणं
भोजनेचस्वकीयांतः प्रविष्ठस्यनिवेदनं।
इत्येवं भावमात्रेण सर्वदासनराग्रणिः।। 22