Śrīkoṣa
Chapter 8

Verse 8.26

प्रमादाद्यदिवस्त्रंवा भूषावाधरणीतले।
यदिस्यात्पतितंनष्टं यस्यकस्यच भूसुराः।। 26