Śrīkoṣa
Chapter 8

Verse 8.28

चोरेणापहृतंयद्यप्यस्यकस्यधनादिकं।
तत्सर्वंश्रीमहाविष्णो रर्पितंचेतिभावयेत्।। 28