Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.47
Previous
Next
Original
शरिरस्य अस्थिरत्वनिरूपणं-हठाल्लब्द हरिदर्शनत्यागे प्रत्यवायः
लोकेस्मिन् यस्यकस्यापि शरीरं बुद्बुदं भवेत्।
सर्वेजना(श्चलोकेस्मिन्)स्सदालोके मृत्युदंष्ठ्रातरस्थिताः।। 47
Previous Verse
Next Verse