Śrīkoṣa
Chapter 8

Verse 8.52

हरिकैंकर्यरूपेण भगवच्छास नादिति।
प्रसन्नानां काम्य राहित्येनापि अभीष्ट सिद्धि निरूपणं
मत्वाकुर्वंतु तस्माद्वै जगन्नाधोरमापति।। 52