Śrīkoṣa
Chapter 2

Verse 2.36

अधमं चोदितं कर्ता स्वनाम्मा यदितल्लिखेत्
केवलं परमार्धाय कर्तातु भगवद्ग्रुहं।। 36