Śrīkoṣa
Chapter 8

Verse 8.67

तक्षेत्रेषु निर्माल्य धारण तीर्थ प्रसादादिक भक्षणे विशेषः-
तक्षेत्राथिपतेश्शौरेः निर्माल्यादि कधारणं।
तत्रतीर्थ प्रसादादि भक्षणंच धरातले।। 67