Śrīkoṣa
Chapter 9

Verse 9.6

चैत्रशुक्लाष्टमीविद्धा रहितां कलयापिच।
परवेधायुतांवापि नवमीदिव संपुरा।। 6