Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.8
Previous
Next
Original
लोककल्याणहेत्वर्थं प्रत्यब्दं परितोषयेत्।
श्रीनृसिंहजयंती
वैशाखेमासि शुक्लायां चतुर्दश्यां(द्विजोत्तमाः) मुनीश्वराः।
पूर्ववेधादिकंहित्वा परवेधा युतामपि।। 8
Previous Verse
Next Verse