Śrīkoṣa
Chapter 9

Verse 9.21

सप्तमीविद्धयायुक्ता मष्टमींच तथैवच।
कृत्तिकावेधा सहितां रोहिणीं चविसर्जयेत्।। 21