Śrīkoṣa
Chapter 9

Verse 9.34

श्रीजन्माष्टमी निरूपणंच
जन्माष्टमी निर्णयं(तु,)च वक्ष्याम्य द्यमुनीश्वराः।
अष्टमीरोहिणीचैव मृगेणसहिताष्टमी।। 34